विर्जिनियाविश्वविद्यालय:
पठतिव्यम्
( 25 / i / 2005 )
A. नलोपाख्यानस्य द्वौ
श्लोकौ (MBh 3.50.1-2)
आसीद् राजा
नलो नाम वीरसेनसुतो बली ।
उपपन्नो गुणैर् इष्टै
रूपवान् अश्वकोविद: ।। १ ।।
अतिष्ठन्
मनुजेन्द्राणां मूध्र्नि
देवपतिर् यथा ।
उपर्य् उपरि सर्वेषाम्
आदित्य इव तेजसा ।। २ ।।
To next two lokas.
To index of Sanskrit pages.
Encoded and posted 25 Jan 2005.