विर्जिनियाविश्वविद्यालय:
गृहकार्यम्
( 14 / 9 / 2004 )
A. Transcribe the following सुभाषित's from Devanagari to Roman or from
Roman to Devanagari
1. आशा नाम
मनुष्याण्ाां काचिदाश्चर्यशृङ्खला ।
यया बद्धा: प्रधावन्ति मुक्तास्तिष्ठन्ति
पङ्गुवत् ।। २२ ।।
2. alasasya kuto vidyâ avidyasya kuto dhanam |
adhanasya kuto mitram amitrasya kutah sukham
| | 11 | |
3. कमले कमला शेते
हर: शेते हिमालये ।
क्षीराब्धौ च हरि: शेते मन्ये
मत्कुण्ाशङ्कया ।। २१ ।।
4. atiparicayâd avajñâ santatagamanâd
anâdaro bhavati |
malaye
bhillapurandhrî candanatarukâsthâm indhanam
kurute | | 16 | |
5. रात्रिर्गमिष्यति भविष्यति
सुप्रभातम्
भास्वानुदेष्यति
हसिष्यति पङ्कजश्री: ।
इत्थं विचिन्तयति कोशगते
द्विरेफे
हा हन्त हन्त नलिनीं गज उज्जहार ।।
२९ ।।
6. sarpadurjanayor madhye varam sarpo na durjanah |
sarpo daati kâlena durjanas tu pade
pade
| | 16 | |
B. Answer the following questions:
1. त्वम् कुत्र वससि
?
2. तव माता-पिता कुत्र वसत: ?
(Use the इति
नगरे or the इति
राज्ये phrase to handle local place names.)
3. त्वम् किम् ( what
)
पिबसि ?
जलम् 'water', क्षीरम् 'milk', सोमम् 'soma', मधु 'mead; liquor', किमपि न 'nothing'
4. भवान् कं विषयं
पठति ? गणितम् 'mathematics', विज्ञानम् 'science', भाषाशास्त्रम् 'linguistics', साहित्यम् 'literature', बौद्धधर्मशास्त्रम्
'Buddhology', इतिहासम्
'history', किमपि न 'nothing'
4. कुत्र गच्छथ ?
कक्षाम् 'to class',
गेहम् 'home', बहि: 'out', अन्त:
'in', नगरम् 'to town',
ग्रामम् 'to the village',
कुत्रापि न 'nowhere'
5. कम् पश्यन्ति ते
जना: ('those people') ? मम मित्रम् 'my friend', तव बालिकाम् 'your girl', एतम् बालम् 'this boy', दासान् 'the servants', नृपं 'the king', नरम् 'a man', अश्वम् 'a horse', कमपि न 'nobody'
6. भवान् किम् वदति
? स्वनगरस्य नाम
'(my) own town's name, तस्य नाम 'his
name', सत्यम् 'the truth',
अनर्थम् 'nonsense',
सुभाषितं 'a poem',
नमस्ते 'greetings', किंचिदपि न 'nothing'
C. Make questions for the following answers:
1. मम भ्राता-स्वसा ('brother and sister') वेस्ट विर्जिनिया इति राज्ये
वसत:।
2. आवाम् गेहं
('home') गच्छाव:।
3. वयम् पुत्रं
('son') स्मराम:।
4. त्वम् जलं पिबसि।
To index of Sanskrit pages.
Drafted and posted 9 Sep 2004.