विर्जिनियाविश्वविद्यालय:
गेहकार्यम्
( 2 / xi / 2004 )
A. Making whatever other changes are needed, reverse the order of
relative and co-relative clauses in the following complex sentences.
Observe rules of सन्धि. Translate
:
1. यो बालस्तत्र तिष्ठति स
मम मित्रस्य पुत्रो ऽस्ति।
2. या बालास्तत्र वसन्ति ता
आनयाम्यहं सर्वा:।
3. येषाम्
नृपाण्ाामेष प्रासादो ऽस्ति तेभ्य एतद्
धनमविन्दम्।
4. अद्य ('today')
तां बालामपश्यम् यया विना न
जीवेयम् !
5. यस्मिन् प्रासादे सा
वसति तमहं विश्ोयमेव !
6. यस्यां
नद्यामावां वसावस्तस्या नाम रिवानेति
भवति।
7. यानि फलानि तुभ्यं
रोचन्ते तेषां नामानि किम् ?
( or . . . नामानि
कानि ? )
B. Write three more examples of the relative corelative
construction.
To index of Sanskrit pages.
Drafted and posted 2 Nov 2004.