विर्जिनियाविश्वविद्यालय:

 
 गेहकार्यम्   ( 2 / xi / 2004 ) 
A.   Making whatever other changes are needed, reverse the order of relative and co-relative clauses in the following complex sentences. Observe rules of  सन्धि.  Translate :
    1.  यो बालस्तत्र तिष्ठति स मम मित्रस्य पुत्रो ऽस्ति।
 
    2.  या बालास्तत्र वसन्ति ता आनयाम्यहं सर्वा:।
 
    3.  येषाम् नृपाण्ाामेष प्रासादो ऽस्ति तेभ्य एतद् धनमविन्दम्।
 
    4.  अद्य  ('today')  तां बालामपश्यम् यया विना न जीवेयम् !
 
    5.  यस्मिन् प्रासादे सा वसति तमहं विश्ोयमेव !
 
    6.  यस्यां नद्यामावां वसावस्तस्या नाम रिवानेति भवति।
 
    7.  यानि फलानि तुभ्यं रोचन्ते तेषां नामानि किम् ?     ( or   . . . नामानि कानि ? )
 
  B. Write three more examples of the relative corelative construction.
 
 
 
 
To
index of Sanskrit pages.
Drafted and posted 2 Nov 2004.