विर्जिनियाविश्वविद्यालय:
अल्पपरीक्षा ( 17 /
Mar / 2005 )
A. In the following identify the धातु, tense, voice, person, and number.
Gloss.
1. ब्रुवते =>
2. शयाते
? =>
3. द्विड्ढ्वे =>
4. अवेत्
=>
5. आशासीय
=>
6. अधीध्वम्
=>
7. ईयते
=>
B. For the following participial forms identify धातु, stem, tense, voice, gender, case, and
number. Provide glosses:
8. सुप्तया =>
9. जग्धानि
=>
C. Translate:
10. सिद्धार्थस्य
कृते तस्य पित्रा रचितस्य प्रासादस्य पुरत: पश्चाच्च
स्थितेषु
ह्रदेषु चारूणि
कमलान्यिवर्धन्त सुन्दराश्च बाला गीताण्यगायन्
तञ्चास्तुवत। =>
D. Bonus: Applying सन्धि
where appropriate, rewrite and translate:
11. अद्य +
ईमौ + अविद्यावन्तौ + ऋषी + अस्मिन् + आश्रमे +
कस्मात् +
कारणात् + आगतवन्तौ ? =>
To index of Sanskrit pages.
Drafted and posted 24 Mar 2005.