विर्जिनियाविश्वविद्यालय:
अल्पपरीक्षा ( 14 / Apr /
2005 )
A. Find the forms of कृ as
specified for tense, voice, person, and number. Gloss.
1-3. Present, middle, singulars (3 forms): =>
4-6. Optative, active, third persons (3 forms):
=>
B. In the following for each finite verb form identify the
धातु, tense, voice, person, and
number. Gloss.
7. हे
नृप, मा चिन्तां
कुर्विति
राजोक्तो गुरुण्ाा =>
8. कवि: काव्यं
विलिख्य वीरस्य यश: सर्वासु दिक्षु
प्रतनोतु। =>
C. Translate the following:
9. न
देवेषु न यक्षेषु तादृग् रूपवती
क्व चित् =>
10. हन्तव्यो ऽस्मि न
ते राजन् करिष्यामि तव प्रियम् =>
D. Bonus: Applying सन्धि
where appropriate, rewrite and translate. ( उरु = 'wide'; जन्मन् = 'birth')
11. अस्मिन् +
उरुणि + जगति + यत् + किम् + चित् + अपि + वयम् + कुर्म: + तस्य + फलम् + न: + आगच्छति + जन्मनि + वेत्स्यते + एव + इति + अहम् + मन्वे =>
To index of Sanskrit pages.
Drafted 13 Apr and posted 14 Apr 2005.