विर्जिनियाविश्वविद्यालय:
अल्पपरीक्षा ( 28 / Apr /
2005 )
A. Identify only the absolute participles by type, tense, voice,
person, gender, and number. Gloss.
1. पुत्रे जाते
को न मोदते ?
2. गोषु
दुह्यमानासु गृहं गतो
देवदत्त:।
3. अहमेनं हनिष्यामि
प्रेक्षन्त्यास्ते सुमध्यमे।
4. का वै ममाश्ाा त्वयि
सति मम रक्षितरि ?
5. देवेषु
जगत्कृतवत्सु नरा तत्र सुखेन कस्मान्न
वसेयु: ?
B. Translate the following:
6. स महीपालो
ऽपश्यदात्मना कार्यम् दमयन्त्या: स्वयंवरम्
।
7. अनुभूयतामयं वीरा: स्वयंवर इति
।
8. तेषां
भीमो पार्थिवानां
यथार्हमकरोत्पूजाम् ।
9. नारद:
पर्वतश्चैव देवराजस्य भवनं
विविश्ााते ।
10. ता अर्चयित्वा मघवा
तत: कुश्ालमव्ययं पप्रच्छ।
C. Bonus: Identify (giving grammatical analysis) three different
ways of construing भवति and gloss
each one.
11.
To index of Sanskrit pages.
Drafted and posted 28 Apr 2005.